Table of Contents

<<6-1-82 —- 6-1-84>>

6-1-83 भ्य्यप्रवय्ये च च्छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

बिभेतेर् धातोः रपुर्वस्य च वी इत्येतस्य् यति प्रत्यये परतः छन्दसि विषये अयादेशः निपात्यते। भ्य्यं किलासीत्। वत्सतरी प्रवय्या। भय्येति कृत्यल्युटो बहुलम् 3-3-113 इत्यपदाने यत् प्रत्ययः। बिभेत्यस्मादिति भ्य्यम्। प्रव्य्या इति स्त्रियाम् एव निपातनम्। अन्यत्र प्रवेयम् इत्येव भवति। छन्दसि इति किम्? भेयम् प्रवेयम्। ह्रदय्या आप उपसङ्ख्यानम्। ह्रदय्या आपः। ह्रदे भवा, भवे छन्दसि 4-4-110 इति यत् प्रत्ययः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.