Table of Contents

<<6-1-52 —- 6-1-54>>

6-1-53 अपगुरो णमुलि

प्रथमावृत्तिः

TBD.

काशिका

गुरी उद्यमने इत्यस्य धातोः अपपूरस्य णमुलि परतः एचः स्थाने विभाषा आकारः आदेशो भवति। अपगारमपगारम्। अपगोरमपगोरम्। आभीक्ष्ण्ये णमुल् च 3-4-22 इति णमुल्। अस्यपगारम् युध्यन्ते, अस्यपगोरम् युध्यन्ते इत्यत्र द्वितीयायां च 3-4-56 इति णमुल्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1629 अस्यपगोरमिति। असिमुद्यम्येत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.