Table of Contents

<<6-1-31 —- 6-1-33>>

6-1-32 ह्वः संप्रसारणम्

प्रथमावृत्तिः

TBD.

काशिका

णौ च संश्चङोः 6-1-31 इति वर्तते। सन्परे चङ्परे च नौ परतो ह्वः संप्रसारणं भवति। जुहावयिषति, जुहावयिष्तः, जुहावयिषन्ति। अजूहवत्, अजूहवताम्, अजूहवन्। संप्रसारणस्य बलीयस्त्वात् शाच्छासाह्वाव्यावेपां युक् 7-3-37 इति प्रागेव युक् न भवति। सम्प्रसारणम् इति वर्तमाने पुनः सम्प्रसारणम् इत्युक्तं विभाषा इत्यस्य निवृत्त्यर्थम्। ह्वः सम्प्रसारणम् अभ्यस्तस्य इत्येकयोगेन सिद्धे पृथग्योगकरनम् अनभ्यस्तनिमित्तप्रत्ययव्यवधाने सम्प्रसारणाभावज्ञापनार्थम्। ह्वयकम् इच्छति ह्वायकीयते। ह्वायकीयतेः सन् जिह्वायकीयिषति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

414 ह्वः संप्रसारणम्। ह्वेञः कृतात्त्वस्य `ह्व' इति षष्ठी। `णौ च संश्चङो'रित्यनुवृत्तिमभिप्रेत्य आह– सन्पर इत्यादि। अजूहवदिति। ह्वा इ अ त् इति स्थिते `संप्रसारणं तदाश्रयं च कार्यं बलव'दिति वचनात्कृते संप्रसारणे पूर्वरूपे च `हु' इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः कृतयोरुपधाह्यस्वे सन्वत्त्वदीर्घाविति भावः। अत्र कृते संप्रसारणे पूर्वरूपे च ह्वारूपाऽभावान्न युक्। पाधातोर्णौ युगागमे पायि इत्यस्माल्लुङि चङि द्वित्वादौ अपीपय् अ त् इति स्थिते -

तत्त्वबोधिनी

362 ह्वः संप्र। `णौ च संश्चङो'रिति वर्तते। तदाह–सन्पर इत्यादि। अजूहवत्।अजुहाविति। `काण्यादीनां वे'ति ह्यस्वविकल्पः।

Satishji's सूत्र-सूचिः

TBD.