Table of Contents

<<6-1-201 —- 6-1-203>>

6-1-202 जयः करणम्

प्रथमावृत्तिः

TBD.

काशिका

जयशब्दः करणवाची आद्युदात्तो भवति। जयन्ति तेन इति जयः। पुंसि संज्ञायां घः प्रायेण 3-3-118 इति घः, तस्य प्रत्ययस्वरः प्राप्तः। जयो ऽश्वः। करणम् इति किम्? जयो वर्तते ब्राह्मणानाम्। अत्र अपि एरच् 3-3-56 इत्ययम् अजन्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.