Table of Contents

<<6-1-10 —- 6-1-12>>

6-1-11 चङि

प्रथमावृत्तिः

TBD.

काशिका

चङि परतो ऽनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितीयस्य वा यथायोगम् द्वे भवतः। अपीपचत्। अपीपठत्। आटिटत्। आशिशत्। आर्दिदत्। पचादीनां ण्यनतानाम् चङि कृते णिलोपः, उपधाह्रस्वत्वं, द्विर्वचनम् इत्येषां कार्याणां प्रवृत्तिक्रमः। तथा च सन्वल्लघुनि चङ्परे इति सन्वद्भावो विधीयमानो ह्रस्वस्य स्थानिवद्भावान् न प्रतिषिध्यते। यो ह्यनादिष्टादचः पूर्वः तस्य विधिं प्रति स्थानिवद्भावो भवति। न च अस्मिन् कार्याणां क्रमेणानिष्टादचः पूर्वो ऽभ्यासो भवति इति। आटिटतिति द्विर्वचने ऽचि 1-1-59 इति स्थानिवद्भावात् द्वितीयस्य एकाचः द्विर्वचनं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

533 चङि परे अनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेर्द्वितीयस्य..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्ति: चङि परेऽनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेर्द्वितीयस्य । When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: There are three possibilities as follows: (i) The धातु: has only one vowel – this is a straightforward case – the entire धातु: is duplicated.
(ii) The धातु: is अनेकाच् (has more than one vowel) but does not begin with a vowel. In this case, start from the beginning of the धातु: and go until the second vowel is encountered. That is the part that will be reduplicated.
(iii) The धातु: is अनेकाच् (has more than one vowel) and does begin with a vowel.

In this case, exclude the beginning vowel and then apply (i) or (ii) above, as appropriate, to the remaining part. For example, in the case of the धातु: “आटि” (which is a causative root derived from √अट् (अटँ गतौ १. ३३२)), the term to be duplicated is “टि”।

Example continued from 7-4-1

कमि + अ + त
= कम् कमि + अ + त 6-1-11
= क कमि + अ + त 7-4-60
= च कमि + अ + त 7-4-62

Example continued under 7-4-93


उदाहरणम् – आटिटत् derived from √अट् (अटँ गतौ १. ३३२). विवक्षा is लुँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्।

अट् + णिच् 3-1-26
= अट् + इ 1-3-3, 1-3-7, 1-3-9
= आट् + इ 7-2-116
= आटि । “आटि” gets the धातु-सञ्ज्ञा by 3-1-32

आटि + लुँङ् 3-2-110
= आटि + ल् 1-3-2, 1-3-3, 1-3-9
= आटि + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108, 1-3-87
= आटि + ति 1-3-3, 1-3-9
= आटि + त् 3-4-100
= आटि + च्लि + त् 3-1-43
= आटि + चङ् + त् 3-1-48
= आटि + अ + त् 1-3-3, 1-3-7, 1-3-9
= अटि + अ + त् 7-4-1
= अटिटि + अ + त् 6-1-11. Note: Since the multi-syllabic verbal root “अटि” begins with a vowel, duplication is done for the second portion (“टि”) containing a single vowel.
= अटि ट् + अ + त् 6-4-51
= आट् अटि ट् + अ + त् 6-4-72, 1-1-46
= आ अटि ट् + अ + त् 1-3-3, 1-3-9
= आटिटत् 6-1-90