Table of Contents

<<5-4-87 —- 5-4-89>>

5-4-88 अह्नो ऽह्न एतेभ्यः

प्रथमावृत्तिः

TBD.

काशिका

राजाहःसखिभ्यष् टच् 5-4-91 इति वक्ष्यति, तस्मिन् परभूते अहनित्येतस्य अह्नः इत्ययम् आदेशो भवति एतेभ्य उत्तरस्य। सङ्ख्याव्ययादयःप्रक्रान्ताः सर्वनाम्ना प्रत्यवमृश्यन्ते। सामर्थ्याच्चाहःशब्दः पूर्वत्वेन नाश्रीयते। परिशिष्टानां ग्रहणम्। न हि अहःशब्दात् परो ऽहःशब्दः सम्भवति। सङ्ख्यायास्तावत् द्व्योरह्नोर् भवः द्व्यह्नः। त्र्यह्नः। अव्ययात् अहरतिक्रान्तः अत्यह्नः। निरह्नः। सर्वाह्णः। पूर्वह्णः। अपराह्णः। सङ्ख्याताह्नः। पुण्यशब्दात् प्रतिषेधं वक्ष्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

780 अह्नोऽह्न एतेब्यः। पूर्वसूत्रे अहःसर्वैकदेशसङ्ख्यातपुण्यशब्दा निर्दिष्टाः तत्र चकारेण सङ्ख्याव्यये अनुकृष्टे। अहन्शब्दवर्जं ते सर्वे एतच्छब्देन परामृश्यन्ते, नत्वहःशब्दः, अहःशब्दात्परस्य अहन्शब्दस्य तत्पुरुषे असंभवादित्यभिप्रेत्य व्याचष्टे-सर्वादिभ्य इति। समासान्ते पर इति। एतत्तु प्रकरणाल्लब्धम्।

तत्त्वबोधिनी

687 अह्नोऽह्न एतेभ्यः। एतच्छब्देन `अहःसर्वैकदेश—'इति सूत्रस्थाः परामृश्यन्ते। सूत्रे तु तस्मिन्नहरादयो निर्दिष्टाश्चकारेण च सङ्ख्याव्यये अनुकष्टे। तत्र बुद्धिस्थत्वाऽविशेषेऽप्यहःशब्द इह न गृह्रते, असंभवादित्यशयेनाह—सर्वादिभ्यैति। समासान्ते पर इति। एतच्च प्रकारणाल्लब्धम्। भाष्ये तु अह्नादेशः प्रत्याख्यातः, `अह्न एभ्योऽच्स्याट्ट्चोऽपवादः' इति व्याख्यायाम्, `अह्नष्टखोरेवे ति नियमाट्टिलोपाऽभावे `अल्लोपोऽनः' इत्यकारलोपात्सर्वाह्न इत्यादिरूपसिद्धेः।

Satishji's सूत्र-सूचिः

TBD.