Table of Contents

<<5-4-86 —- 5-4-88>>

5-4-87 अहःसर्वएकदेशसङ्ख्यातपुण्याच् च रात्रेः

प्रथमावृत्तिः

TBD.

काशिका

अहरादिभ्यः परो यो रात्रिशब्दः तदन्तस्य तत्पुरुषस्य अच् प्रत्ययो भवति, चकारात् सङ्ख्यादेः अव्ययादेश्च। अहर्ग्रहणं द्वन्द्वार्थम्। अहश्च रात्रिश्च अहोरात्रः। सर्वरात्रः। एकदेशे पूर्वं रात्रेः पूर्वरात्रः। अपररात्रः। पूर्वपरावर इति समासः। सङ्ख्याता रात्रिः सङ्ख्यातरात्रः। विशेषणं विशेष्येण इति समासः। एवं पुण्या रत्रिः पुण्यरात्रः। सङ्ख्याव्यायदेः खल्वपि द्वे रात्री समाहृते द्विरात्रः। त्रिरात्रः। अतिक्रान्तो रात्रिम् अतिरात्रः। नीरात्रः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

959 एभ्यो रात्रेरच् स्याच्चात्संख्याव्ययादेः. अहर्ग्रहणं द्वन्द्वार्थम्..

बालमनोरमा

777 अहःसर्वैकदेश। एभ्यो रात्रेरिति। अहन्, सर्व, एकदेश, सङ्ख्यात, पुण्य–एभ्यः परस्य रात्रिशब्दस्येत्यर्थः। अहन्नादिपूर्वपदकस्य रात्र्यन्तस्य तत्पुरुषस्येति यावत्। अहश्चासौ रात्रिश्चेति वा, असंभवादित्यत आह-अहग्र्रहणं द्वन्द्वार्थमिति। नच ब्राहृणो यदहस्तस्यावयवभूता या मानुषीरात्रिरिति षष्ठीतत्पुरुषः संभवतीति वाच्यम्, `अहग्रहणं द्वन्द्वार्थ'मिति भाष्यप्रामाण्येन एवंजातीयकतत्पुरुषस्य प्रयोगाऽभावोन्नयनात्। अहोरात्र इति। द्वन्द्वादच्, इलोपः, `जातिरप्राणिना'मित्येकवत्त्वम्। `स नपुंसक'मिति बाधित्वा `रात्राह्नाहाः पुंसी'ति पुंस्त्वम्। सर्वा रात्रिः सर्वरात्र इति। सर्वा रात्रिरिति विग्रहे `पूर्वकालैके'ति कर्मधारयः। अच्। इकारलोपः। `रात्राह्नाहा'इति पुंस्त्वम्। `सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्त्वम्। एकदेशेत्यर्थग्रहणमित्यभिप्रेत्योदाहरति–पूर्वमिति। पूर्वं रात्रेरिति विग्रहे `पूर्वपराधरोत्तर'मित्येकदेशिसमासः। अच्, इलोपः, `रात्राह्ने'ति पुंस्त्वम्। सङ्ख्यातरात्र इति। सङ्ख्याता रात्रिरिति विग्रहे कर्मधारायः। `पुंवत्कर्मधारये'ति पुंवत्त्वम्। अच्, इलोपः। `रात्राह्ने'ति पुंस्त्वम्। द्विरात्रमिति। `तद्धितार्थे'ति द्विगुः। सङ्ख्यादित्वादच्, इलोपः। `सङ्ख्यापूर्वं रात्रं क्लीब'मिति नपुंसकत्वम् . अतिरात्र इति। `अत्यादयः क्रान्ताद्यर्थे' इति समासः। अव्ययादित्वादच्, इलोपः, `रात्राह्ने'ति पुंस्त्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.