Table of Contents

<<5-4-14 —- 5-4-16>>

5-4-15 अणिनुणः

प्रथमावृत्तिः

TBD.

काशिका

अभिविधौ भाव इनुण् 3-3-44 विहितः, तदन्तात् स्वार्थे अण् प्रत्ययो भवति। सांराविणं वर्तते। सांकूटिनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1534 अणिनुणः। अनेननुणोणानुबन्धो विशेषणार्थ इति ध्वनितम्। सांराविममिति॥ समन्ताच्छब्द इत्यर्थः। संशब्दोऽभिविधिद्योतकः। पर्ववत्सगतिकादण्। अणस्तद्धितत्वादादिवृद्धिः। `इनण्यनपत्ये' इत्यनपत्याऽणि इनः प्रकृतिभावात् `नस्तद्धिते' इति टिलोपेन न निवृत्तिः। स्वभावतश्चेदमणिनुणन्तं नपुंसकम्।

Satishji's सूत्र-सूचिः

TBD.