Table of Contents

<<5-3-4 —- 5-3-6>>

5-3-5 एतदो ऽश्

प्रथमावृत्तिः

TBD.

काशिका

प्राग्दिशः इत्येव। एतदः प्राग्दिशीये परतः अशित्ययम् आदेशो भवति। शकारः सर्वादेशार्थः। अतः। अत्र। एतदः इति योगविभागः कर्तव्यः। एतदो रथोः परत एत इतित्येतावादेशौ भवतः। एतर्हि। इत्थम् रेफादेः अनद्यतने र्हिलन्यतरस्याम् 5-3-21 इति विद्यत एव। थमुप्रत्ययः पुनरेतद उपसङ्ख्येयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1217 एत इत् एतौ स्तौ रेफादौ थादौ च प्राग्दिशीये. एतस्मिन् काले एतर्हि..

बालमनोरमा

1926 एतदोऽन्। प्राग्दिशीये प्रत्यये परे एतच्छब्दस्य अन्स्यादित्यर्थः प्रतीयते, एवं सति एतच्छब्दस्य अनेव स्यात्, नत्वेतेतौ। तत्राह–योगविभाग इति। एतद इति। प्रथमसूत्रमिदम्। तस्य शेषपूरणम् `एतेतौ रथोः' इति। एतच्छब्दस्य एतेतौ स्तो रेफथकारादौ प्रत्यये परे इत्यर्थः। एतर्हि, इत्थमित्युदाहरणम्। अन्निति। द्वितीयं सूत्रम्।एतद इत्येवेति रथोरिति तु नानुवर्तते इति भावः। तथाच `एतद' इत्यस्य अन्स्यात्प्राग्दिशीये परे इत्यर्थः फलति। अतः, अत्र इत्युदाहरणम्। ननु अनादेशे नकारस्य इत्संज्ञायामकारोऽन्तादेशः स्यादित्यत आह–अनेकाल्त्वादिति। नकारस्य प्रयोजनाऽभावान्नेत्संज्ञा, नित्स्वरस्य प्रत्ययविषयत्वादिति भावः। तर्हि `अत' इत्यादौ नकारस्य श्रवणं स्यादित्यत आह–नलोप इति।

तत्त्वबोधिनी

1472 एतदोऽन्। भाष्यारूढोऽयं पाठः। वृत्तिकारस्तु `एतदो'ऽशिति पठित्वा शकारः सर्वादेशार्थ इत्याह। अनिति। प्राग्दिशीये परे अन्स्यात्। अनेकाल्वादिति। नित्करणस्य प्रयोजनं नास्ति, प्रत्ययनित्त्वस्यैव स्वरार्थत्वादिति भावः।

Satishji's सूत्र-सूचिः

TBD.