Table of Contents

<<4-4-74 —- 4-4-76>>

4-4-75 प्राग् घिताद् यत्

प्रथमावृत्तिः

TBD.

काशिका

तस्मै हितम् 5-1-5 इति वक्ष्यति। प्रागेतस्माद् धितसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामो यत् प्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1133 तस्मै हितमित्यतः प्राग् यदधिक्रियते..

बालमनोरमा

1606 अथ प्राग्घितीयप्रकरणं निरूप्यते–प्राग्घिताद्यत्। हितशब्दस्तद्धटितसूत्रपरः तदाह–तस्यै हितमिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.