Table of Contents

<<4-4-23 —- 4-4-25>>

4-4-24 लवणाल् लुक्

प्रथमावृत्तिः

TBD.

काशिका

संसृष्ते 4-3-22 इत्यनेन उत्पन्नस्य ठको लवणशब्दाल् लुक् भवति। लवणः सूपः। लवणं शाकम्। लवणा यवागूः। द्रव्यवाची लवणशब्दो लुकं प्रयोजयति, न गुणवाची।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1553 लवणाल्लुक्। `पूर्वसूत्रविहितस्ये'ति शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.