Table of Contents

<<4-4-22 —- 4-4-24>>

4-4-23 चूर्णादिनिः

प्रथमावृत्तिः

TBD.

काशिका

चूर्णशब्दादिनिः प्रत्ययो भवति संसृष्ते। ठको ऽपवादः। चूर्णैः संसृष्टाः चूर्णिनो ऽपूपाः। चूर्णिनो धानाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1552 चूर्णादिनिः। `संसृष्टमित्यर्थे तृतीयान्ता'दिति शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.