Table of Contents

<<4-4-24 —- 4-4-26>>

4-4-25 मुद्गादण्

प्रथमावृत्तिः

TBD.

काशिका

मुद्गशब्दादण् प्रत्ययो भवति संसृष्टे इत्येतस्मिन् विषये। ठको ऽपवादः। मौद्ग ओदनः। मौद्गी यवागूः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1554 मुद्गादण्। `तेन संसृष्टमित्यर्थे तृतीयान्ता'दिति शेषः। मौद्ग ओदन इति। मुद्गैः संसृष्ट इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.