Table of Contents

<<4-4-19 —- 4-4-21>>

4-4-20 त्रेर्मम् नित्यम्

प्रथमावृत्तिः

TBD.

काशिका

निर्वृत्त इत्येव। ड्वितः क्त्रिः 3-3-88 इत्ययं त्रिशब्दो गृह्यते। त्र्यन्तान् नित्यं मप् प्रत्ययो भवति तेन विर्वृत्ते इत्येतस्मिन्नर्थे। डुपचष् पाके पक्त्रिमम्। डुवप् उप्त्रिमम्। डुकृञ् कृत्रिमम्। नित्यग्रहणं स्वातन्त्र्यनिवृत्त्यर्थम्, तेन त्र्यन्तं नित्यं मप्प्रत्ययान्तम् एव भवति, विषयान्तरे न प्रयोक्तव्यम् इति। भावप्रत्ययान्तादिम् अब्वक्तव्यः। पाकेन निर्वृत्तम् पाकिमम्। त्यागिमम्। सेकिमम्। कुट्टिमम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

861 क्त्रिप्रत्ययान्तात्मप् निर्वृत्तेर्ऽथे. पाकेन निर्वृत्तं पक्त्रिमम्. डुवप् उप्त्रिमम्..

बालमनोरमा

1549 त्रेर्मम्नित्यम्। तेन निर्वृत्तमित्यर्थे `ड्वितः क्रि'रिति क्रिप्रत्ययान्तान्नित्यं मप्प्रत्ययः स्यादित्यर्थः। `समर्थानां प्रथमाद्वे'ति महाविकल्पनिवृत्त्यर्थं नित्यग्रहणात्। ततश्च अस्मिन्नर्थे मप्प्रत्ययं विना क्रियप्रत्ययान्तस्य प्रयोगो नेति भाष्ये स्पष्टम्। एवं चात्र अस्वपदविग्रहं दर्शयति–कृत्या निर्वृत्तमिति। अत्र विग्रहवाक्ये `स्त्रियां क्तिन्नि'ति क्तिन्नन्तोऽयं कृतिशब्दः। कृत्रिममिति। `डुकृञ् करणे' इति धातोः `ड्वितः क्रि'रिति क्रिप्रत्ययान्तान्मप्। पक्रिममिति। पक्त्या निर्वृत्तमित्यस्वपदविग्रहः। `डुपचष् पाके' इत्यस्मात्क्रियप्रत्ययान्तान्मप्। इमब्वक्तव्य इति। निर्वृत्तमित्यर्थे तृतीयान्ता'दिति शेषः। अत्र नित्यमिति न संबध्यते इत्यभिप्रेत्य लौकिकस्वपदविग्रहं दर्शयति–पाकेन निर्वृत्तमिति।

तत्त्वबोधिनी

1201 त्रेर्मम्नित्यम्। नित्यग्रहणं स्वातन्त्र्येण प्रयोगं वारयितुम्। अतएव लौलिके विग्रहवाक्ये `क्तिन्नदीनां प्रयोगो , न तु त्रेः, तदाह—कृत्या निर्वृत्तमिति। एवमग्रेऽपि पाकेन निर्वृत्तमिति विग्रहो बोध्यः। सङ्ख्यावाची त्रिशब्दो नेह गृह्रते, प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव ग्रहणात्, `णिजां त्रयाणा'मिति लिङ्गाच्च। ननु नित्यग्रहणेन निर्वृत्तार्थविवक्षायां मपं विना त्रिप्रत्ययान्तस्य प्रयोगनिवारणेऽपि तदविवक्षायां तस्य स्वातन्त्र्येण प्रयोगो दुर्वार इति चेत्। न। `नित्य'मिति योगं विभज्य तत्सामथ्र्यादर्थ विशेषानादरेणैव स्वातन्त्र्यवारणात्। इमबिति। एवं च मप् कर्तव्यः। ततः `त्रेः'। पूर्वेण सिद्धे नियमार्थमिदं,—त्रिप्रत्ययान्त इमब्विषय एवेति। तेन त्रिपत्ययान्तस्य प्रयोगो निवर्तते। ततो `नित्यम्'। अनेन निर्वृत्तार्थाऽविवक्षायामपि त्र्यन्तस्य स्वातन्त्रं वार्यते। एवं च सङ्ख्यावाचित्रिशब्दस्य ग्रहणशङ्कैव नास्ति, `भावप्रत्ययान्ता'दित्यनुवृत्तेः। स्वरेऽपि विशेषो नास्ति, उदात्तनिवृत्तिस्वरेण इमप इकारस्योदात्तत्वात्।

Satishji's सूत्र-सूचिः

TBD.