Table of Contents

<<4-4-18 —- 4-4-20>>

4-4-19 निर्वृत्ते ऽक्षद्यूताऽदिभ्यः

प्रथमावृत्तिः

TBD.

काशिका

तेन इत्येव। अक्षद्यूतादिभ्यः तृतीयासमर्थेभ्यो निर्वृत्ते इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अक्षद्यूतेन निर्वृत्तम् आक्षद्यूतिकं वैरम्। जानुप्रहृतिकम्। अक्षद्यूत। जानुप्रहृत। जङ्घाप्रहृत। पादस्वेदन। कण्टकमर्दन। गतागत। यातोपयात। अनुगत। अक्षद्यूतादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1548 निर्वृत्तेऽक्षद्यूतादिभ्यः। निर्वृत्तमित्यर्थे तृतीयान्तेभ्योऽक्षद्यूतादिभ्यष्ठगित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.