Table of Contents

<<3-3-87 —- 3-3-89>>

3-3-88 ड्वितः क्त्रिः

प्रथमावृत्तिः

TBD.

काशिका

भावे ऽकर्तरि च कारके इति वर्तते। डु इत् यस्य तस्माद् ड्वितो धातोः क्त्रिः प्रत्ययो भवति। त्रेर्मम् नित्यम् 4-4-20 इति वचनात् केवलो न प्रयुज्यते। डुपचष् पाके पक्त्रिमम्। डुवप् बीजसन्ताने उप्त्रिमम्। डुकृञ् कृत्रिमम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

860

बालमनोरमा

तत्त्वबोधिनी

1553 ड्वितः। अयमिति। अतएव पाकेन निर्वृतमिति विगृह्रते न तु पक्वेनेति। यत्तु प्राचोक्तं `भावादा'विति, तन्नेति भावः। क्रेर्मप्। तद्धितेषु व्याख्यातमिदम्। नित्यग्रहणादिति। तत्र हि नित्यमिति योगो विभज्यते तत्सामथ्र्यादर्थविशेषानादरेणैव मब्विषयत्वं निर्णीयते। एकयोगत्वे तु निर्वृत इत्यधिकारान्निर्वृत्तार्थस्याऽविवक्षायां स्वातन्त्र्यं प्रसज्येत, ततश्च मपं विनापि पक्रिरिति प्रयोगः स्यादिति भावः। उप्त्रिममिति। वपेर्यजादित्वात्किति संप्रसारणम्। वापेन निर्वृत्तमित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.