Table of Contents

<<4-3-14 —- 4-3-16>>

4-3-15 श्वसस् तुट् च

प्रथमावृत्तिः

TBD.

काशिका

विभाषा इत्येव। श्वःशब्दाद् विभाष ठञ् प्रत्ययो ह्बवति, तस्य च तुडागमो भवति। त्यप्प्रत्ययो ऽप्यतो विहितः, ऐषमोह्यः श्वसो ऽन्यत्रस्याम् 4-2-105 इति। एताभ्यां मुक्ते ट्युट्युलावपि भवतः। शैवस्तिकः, श्वस्त्यः, श्वस्तनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1365 \उfffदासस्तुट् च। तस्येति। प्रत्ययस्येत्यर्थः। तुटि टकार इत्। उकार उच्चारणार्थः।

तत्त्वबोधिनी

1074 \उfffदासस्तुट् च। विभाषेत्यनुवर्तनादाह–ठञ्वास्यादिति। `ऐषमोह्रः'इत्यादिना त्यबपि विकल्पेन विहितः। आभ्यां मुक्ते ठ्युट\उfffदुलावपि स्त एव।

Satishji's सूत्र-सूचिः

TBD.