Table of Contents

<<4-3-13 —- 4-3-15>>

4-3-14 निशाप्रदोषाभ्यां च

प्रथमावृत्तिः

TBD.

काशिका

निशाप्रदोषशब्दाभ्यां च विभाषा ठञ् प्रत्ययो भवति शैषिकः। कालाट् ठञ् 4-3-11 इति नित्ये ठञि प्राप्ते विकल्प उच्यते। नैशिकम्, नैशम्। प्रादोषिकम्, प्रादोषम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1364 निशाप्रदोषाभ्यां च। वा ठञ् स्यादिति। शेषपूरणम्। `कालाट्ठ'ञिति नित्यं प्राप्ते विकल्पोऽयम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.