Table of Contents

<<4-3-12 —- 4-3-14>>

4-3-13 विभाषा रोगाऽतपयोः

प्रथमावृत्तिः

TBD.

काशिका

शरदः इत्येव। रोगे आतपे च अभिधेये शरच्छब्दाट् ठञ् प्रत्ययो वा भवति शैषिकः। ऋत्वणो ऽपवादः। शारदिको रोगः। शारदिकः आतपः। शारदो रोगः। शारदः आतपः। रोगातपयोः इति किम्? शारदं दधि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1363 विभाषा रोगातपयोः। `ठ'ञिति शरद इति चानुवर्तते। शारदं दधीति। ञत्वणिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.