Table of Contents

<<4-1-75 —- 4-1-77>>

4-1-76 तद्धिताः

प्रथमावृत्तिः

TBD.

काशिका

अधिकारो ऽयम्। आपञ्चमाध्यायपरिसमाप्तेः यानित ऊर्ध्वम् अनुक्रमिस्यामः तद्धितसंज्ञास्ते वेदितव्याः। वक्ष्यति, यूनस्तिः 4-1-77 युवतिः। बहुवचनम् अनुक्ततद्धितपरिग्रहार्थम्। पृथिव्या ञाञौ 4-1-85, अग्रादिपश्चाड् डिमच् 4-3-23) इत्येवम् आदि लब्धं भवति। तद्धितप्रदेशाः कृत्तद्धितसमासाश्च (*1,2.46 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

919 आपञ्चमसमाप्तेरधिकारोऽयम्..

बालमनोरमा

523 तद्धिताः। वक्ष्यमाणाः प्रत्ययास्तद्धितसंज्ञकाः प्रत्येतव्या इत्यर्थः। अधिकार सूत्रमेतत्। उत्तरावधिमाह–आ पञ्चमेति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.