Table of Contents

<<4-1-74 —- 4-1-76>>

4-1-75 आवङ्याच् च

प्रथमावृत्तिः

TBD.

काशिका

अवटशब्दो गर्गादिः, तस्माद् यञि कृते ङीपि प्राप्ते वचनम् एतत्। आवट्याच् च स्त्रियां चाप् प्रत्ययो भवति। आवट्या प्राचां ष्फ एव, सर्वत्र ग्रहणात्। आवट्यायनी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

522 आवट\उfffदाच्च। ननु कथमवयशब्दस्यापत्यमित्यर्थे यञन्तत्वमित्यत आह–अवटशब्द इति। आवट\उfffदेति। अवटस्यापत्यं स्त्रीत्यर्थः। गर्गादियञि `यस्येति चे'त्यकार लोपे आदिवृद्धौ आवठ\उfffद्शब्दाच्चाप्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.