Table of Contents

<<3-4-33 —- 3-4-35>>

3-4-34 निमूलसमूलयोः कषः

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि इत्येव। निमूलसमूलशब्दयोः कर्मवाचिनोरुपपदयोः कषेः धातोः णमुल् प्रत्ययो भवति। निमूलकाषं कषति। समूलकाषं कषति। निमूलं समूलं कषति इत्यर्थः। इतः प्रभृति कषादीन् यान् वक्ष्यति तत्र कषादिषु यथाविध्यनुप्रयोगः 3-4-46 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1618 निमूलमिति। नियतं मूलमस्य निमूलम्। सह मूलेन समूलम्। निमूलसमूलकषणाऽभिन्नं कषणमिति शाब्दबोधः। तेनेति। अत्रेदं बोध्यं– सामान्यं विशेष्यं, विशेषस्तु विशेषणम्। `आम्रो वृक्ष' इत्यादौ आम्रो विशेषणं, वृक्षस्तु विशेष्यमिति सर्वजनानुभवात्। ततश्चात्र निमूलकषणादिकं विशेषणं, केवलषणं तु विशेष्यमिति।

Satishji's सूत्र-सूचिः

TBD.