Table of Contents

<<3-4-45 —- 3-4-47>>

3-4-46 कषादिषु यथाविध्यनुप्रयोगः

प्रथमावृत्तिः

TBD.

काशिका

निमूलसमूलयोः इत्येतदारभ्य कषादयः। एतेषु यथाविध्यनुप्रयोगो भवति। यस्माद् धातोः णमुल् प्रत्ययो भवति स एव अनुप्रयोक्तव्यः। ननु धातुसम्बन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव? यथाविधि इति नियमार्थं वचनम्, तथा च एव उदाहृतम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1622 तथैवेति। `निमूलकाषं कषती'त्याद्युदाह्मतमित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.