Table of Contents

<<3-4-34 —- 3-4-36>>

3-4-35 शुष्कचूर्णरूक्षेषु पिषः

प्रथमावृत्तिः

TBD.

काशिका

कर्मणि इत्येव। शुष्कादिषु कर्मवाचिषु उपपदेषु पिषेर् धातोः णमुल् प्रत्ययो भवति। शुष्कपेषं पिनष्टि। शुष्कं पिनष्टि इत्यर्थः। चूर्णपेषं पिनष्टि। चूर्णं पिनष्टि इत्यर्थः। रूक्षपेषं पिनष्टि। रूक्षं पिनष्टि इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.