Table of Contents

<<3-3-95 —- 3-3-97>>

3-3-96 मन्त्रे वृषैषपचमनविदभूवीरा उदात्तः

प्रथमावृत्तिः

TBD.

काशिका

भावे स्त्रियाम् इति वर्तते। मन्त्रे विषये वृषादिभ्यः धातुभ्यः क्तिन् प्रत्ययो भवति उदात्तः। प्रकृतिप्रत्यययोः विभक्तिविपरिणामेन सम्बन्धः। कस्मादेवं कृतम्? वैचित्र्यार्थम्। वृष्टिः। इष्टिः। पक्तिः। मतिः। वित्तिः। भूतिः। वीतिः। रातिः। सर्वत्र सर्वधातुभ्यः सामान्येन विहित एव क्तिन्। उदात्तार्थं वचनम्। इषेस्तु इच्छा 3-3-101 इति निपातनं वक्ष्यति, ततः क्तिन्नपि विधीयते। मन्त्रादन्यत्र आदिरुदात्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.