Table of Contents

<<3-3-100 —- 3-3-102>>

3-3-101 इच्छा

प्रथमावृत्तिः

TBD.

काशिका

इषेः धातोः शः प्रत्ययो यगभावश्च निपात्यते। इच्छा। परिचर्यापरिसर्यामृगयाटाट्यानाम् उपसङ्ख्यानम्। परिचर्या। परिसर्या। मृगया। अटाट्या। जागर्तेरकारो वा। जागरा, जागर्या।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

869 इषेर्निपातोऽयम्..

बालमनोरमा

तत्त्वबोधिनी

1562 इच्छा। इषेर्भाव इति। न त्वकर्तरि कारकेऽपीत्यर्थः। अतएव करणेऽर्थे इष्यतेऽनया इष्टिरिति प्रागुक्तम्। यकारनिवृत्तिरिति। हलादिः शेषस्तु नास्ति, षाष्ठाद्वित्वे धातुद्वत्वे वाऽभ्याससंज्ञास्वीकारात्। इह च तदुभयाऽभावादिति भावः। अटाट\उfffदेति। यदा तु अटतेर्यङन्तादप्रत्ययादित्यकारस्तदाऽतोलोपे `यस्य हलः' इति यलोपेऽटाटेति रूपं बोध्यम्। द्वित्वे हलादिः शेषे सति `दीर्घोऽकितः इत्यभ्यासस्य दीर्घप्रवृत्तेः। जागर्तेरिति। शे परतः `सार्वधातुके यक्'। `जाग्रोऽविचिण्ण'लिति गुणः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः इषेर्भावे शो यगभावश्च निपात्यते । ‘इच्छा’ is given as a ready-made form (implying the application of the affix ‘श’ and the irregular absence of the affix ‘यक्’) – derived from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) – to denote in the feminine gender the sense of the verbal root as having attained to a completed state.

उदाहरणम् – एषणमिच्छा ।

इष् + श Note: 3-1-67 is not applied here because if we did we would not get the desired form ‘इच्छा’।
= इष् + अ 1-3-8, 1-3-9
= इछ् + अ 7-3-77
= इ तुँक् छ् + अ 6-1-73, 1-1-46
= इ त् छ् + अ 1-3-2, 1-3-3, 1-3-9
= इच्छ 8-4-40
= इच्छ + टाप् 4-1-4
= इच्छ + आ 1-3-3, 1-3-7, 1-3-9
= इच्छा 6-1-101. ‘इच्छा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The form ‘इच्छा’ is only used भावे। If we want to derive a form in the sense of 3-3-19 अकर्तरि च कारके संज्ञायाम् we have to use the default affix क्तिन् following the verbal root √इष् (इषुँ इच्छायाम् ६. ७८). For example – इष्यतेऽनयेति इष्टि:।

वार्तिकम् (under 3-3-101 इच्छा) परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम्।

Video

शो यक् च निपात्यते । ‘परिचर्या’, ‘परिसर्या’, ‘मृगया’ and ‘अटाट्या’ are given as a ready-made forms (implying the application of the affix ‘श’ and ‘यक्’) to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

उदाहरणम् – परिचरणं परिचर्या (e.g. गीता 18-44) derived from the verbal root √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०) with the उपसर्ग: ‘परि’।

परि चर् + श Note: The affix ‘श’ is implied in the ready-form ‘परिचर्या’ given by the above वार्तिकम्। Note: The affix ‘श’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113. This allows 3-1-67 to apply in the next step.
= परि चर् + यक् + श 3-1-67
= परि चर् + य + अ 1-3-3, 1-3-8, 1-3-9
= परि चर् + य 6-1-97
= परिचर्य + टाप् 4-1-4
= परिचर्य + आ 1-3-3, 1-3-7, 1-3-9
= परिचर्या 6-1-101. ‘परिचर्या’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – मृग्यन्ते पशवोऽस्यामिति मृगया derived from the verbal root √मृग (मृग अन्वेषणे १०. ४४२).

मृग + णिच् 3-1-25
= मृग + इ 1-3-3, 1-3-7, 1-3-9. Note: 6-4-48 should have applied here but it is bypassed in order to get the ready-made form ‘मृगया’ given by the above वार्तिकम्। And then 7-2-115 is not applied because if we did we wouldn’t get the desired form ‘मृगया’। ‘मृग + इ’ gets the धातु-सञ्ज्ञा by 3-1-32.

मृग + इ + यक् + श Note: The affix ‘श’ as well as ‘यक्’ is implied in the ready-form ‘मृगया’ given by the above वार्तिकम्।
= मृग + यक् + श 6-4-51
= मृग + य + अ 1-3-3, 1-3-8, 1-3-9
= मृग + य 6-1-97
= मृगय + टाप् 4-1-4
= मृगय + आ 1-3-3, 1-3-7, 1-3-9
= मृगया 6-1-101. ‘मृगया’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.