Table of Contents

<<3-2-126 —- 3-2-128>>

3-2-127 तौ सत्

प्रथमावृत्तिः

TBD.

काशिका

तौ शतृशानचौ सत्संज्ञौ भवतः। तौग्रहणम् उपाद्यसंसर्गार्थम्। शतृशानज्मात्रस्य संज्ञा भवति। ब्राह्मणस्य कुर्वन्। ब्राह्मणस्य कुर्वाणः। ब्राह्मणस्य करिष्यन्। ब्राह्मणस्य करिष्यमाणः। सत्प्रदेशाः पूरणगुणसुहितार्थसद्. अव्ययतव्यसमानाधिकरणेन 2-2-11 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

837 तौ शतृशानचौ सत्संज्ञौ स्तः..

बालमनोरमा

908 तौ सत्। `लटः शतृशानचौ' इति सूत्रोपात्तौ शतृशानचौ तच्छब्दः परामृशति। तदाह- - तौ शतृशानचाविति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः तौ शतृशानचौ सत्‍संज्ञौ स्‍तः । The two affixes ‘शतृँ’ and ‘शानच्’ are designated as ‘सत्’।

See example under 3-3-14.