Table of Contents

<<3-1-121 —- 3-1-123>>

3-1-122 अमावस्यदन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

अमाशब्दः सहार्थे वर्तते। तस्मिन्नुपपदे वसेर् धातोः काले ऽधिकरणे ण्यत् प्रत्ययो भवति, तत्र अन्यतरस्यां वृद्ध्यभावो निपात्यते। सह वसतो ऽस्मिन् काले सूर्याचन्द्रमसौ इति अमावास्य, अमावस्या। एकदेशविकृतस्य अनन्यत्वादमावास्याया वा 4-3-30 इत्यत्र अमावस्याशब्दस्य अपि ग्रहणं भवति। अमावसोरहं ण्यतोर् निपातयाम्यवृद्धिताम्। तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

694 अमावस्यद। अधिकरणे इति। निपातनलभ्यमिदम्। `अमे'त्यस्य विवरणम् – सहेति। `ऋहलोण्य'दित्यनुपदमेव प्राक् प्रसङ्गाद्व्याख्यातमपि सूत्रक्रमात्पुनरुपात्तम्। कुत्वमिति। पचेण्र्यति `चजो'रिति कुत्वमिति भावः। ननु `पाणौ सृजेण्र्य'दिति व्यर्थम्, `ऋहलो'रित्येव सिद्धेरित्यत आह– ऋदुपधलक्षणस्येति। `ऋदुपदाच्चाऽक्लृपिचृतेः' इति ण्यदपवादस्य क्यपो बाधनाथमतित्यर्थः। पाणिसग्र्या रज्जुरिति। ण्यति `चजो'रिति कुत्त्वम्। समवपूर्वाच्चेति। वार्तिकमिदम्। `सृजेण्र्य'दिति शेषः।

तत्त्वबोधिनी

575 वृद्धौ सत्यामिति। तेन `अमावास्याया वे'ति विहितस्तद्धितो ह्यस्वपक्षेऽपि सिध्यति, एकदेशविकृतरयाऽनन्यत्वात्। यदि तु यत्प्रत्ययान्तस्येदं पाक्षिकं निपातनमित्याश्रीयेत तदा यता मुक्तेऽधिकरणे ण्यदेव तावद्दुर्लभः। अथापि बाहुलकाल्लभ्येत, एवमपि ण्यदन्तमनूद्य विहितस्तद्धितो यदन्तान्न स्यादिति दिक्। ऋहलोः। पञ्चम्यर्थे षष्ठी। `ऋ' इति ऋधातोर्न ग्रहमं किंतु ऋवर्णस्य, हला साहचर्यात्, परं कार्यमिति निर्देशात्, `ईडवन्दे' इत्यादिलिङ्गाच्च। `ऋहलो'रित्येतदनुवर्तमानस्य धातोर्विशेषणं। विशेषणेन तदन्तविधिस्तदेतदाह– - ऋवर्णान्तादिति। अत्रेदमवधेयं– मूलपुस्तकेषु सर्वत्र `विभाषा कृवृषो'रित्यत्र पक्षे ण्यद्भवतीति वक्तुं `ऋहलोण्र्य'दिति सूत्रं पठित्वा पश्चात् `युग्यं च पत्रे', `अमावस्यदन्यतस्या'मिति पठितम्। मनोरमायां तु सूत्रपाठक्रमेण `युग्यं च पत्रे', `अमावस्यदन्यतरस्या'मिति व्याख्याय `ऋहलोण्र्य'दितिसूत्रं व्याख्यातं तथैवात्रापि व्याख्यातमिति।

Satishji's सूत्र-सूचिः

TBD.