Table of Contents

<<2-4-51 —- 2-4-53>>

2-4-52 अस्तेर् भूः

प्रथमावृत्तिः

अस्ते: 6/1 भूः 1/1|
हिन्दी – आर्धधातुक का विषय यदि उपस्थित हो, तो [अस्ते:]अस् धातु को [भूः] भू आदेश होता है॥

काशिका

अस्तेर् धातोर् भूः इतयम् आदेशो भवति आर्धधातुके। भविता। भवितुम्। भवितव्यम्। इह कस्मान् न भवति, ईहामास, ईहामासतुः, ईहामासुः? कृञ् च अनुप्रयुज्यते लिटि 3-1-40 इति प्रत्याहारग्रहणेन अस्तेर् ग्रहणसामर्थ्यात्। तथा चोच्यते अनुप्रतोगे तु भुवा ऽस्त्यबाधनम् स्मरन्ति कर्तुर् वचनान् मनीषिणः। इति।

Ashtadhyayi (C.S.Vasu)

भू is the substitute of the verb अस् 'to be', when an aardhadhaatuka affix is to be applied.

लघु

579 आर्धधातुके. बभूव. भविता. भविष्यति. अस्तु, स्तात्. स्ताम्. सन्तु..

बालमनोरमा

301 अस्तेर्भूः। असधातोर्भूभावः स्यादाद्र्धधातुके परे इत्यर्थः। अस् हि इति स्थिते–

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः आर्धधातुके । When the intention is to add a आर्धधातुक-प्रत्यय:, √अस् (असँ भुवि २. ६०) is replaced by “भू”।