Table of Contents

<<2-4-52 —- 2-4-54>>

2-4-53 ब्रुवो बचिः

प्रथमावृत्तिः

TBD.

काशिका

ब्रुवो वचिरादेशो भवति आर्धधातुकविषये। इकार उच्चारणार्थः। वक्ता। वक्तुम्। वक्तव्यम्। स्थानिवद्भावेन कर्त्रभिप्रायक्रियाफलविवक्षायाम् आत्मनेपदं भवति। ऊचे। वक्ष्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

599 आर्धधातुके. उवाच. ऊचतुः. ऊचुः. उवचिथ, उवक्थ. ऊचे. वक्तासि, वक्तासे. वक्ष्यति, वक्ष्यते. ब्रवीतु, ब्रूतात्. ब्रुवन्तु. ब्रूहि. ब्रवाणि. ब्रूताम्. ब्रवै. अब्रवीत्, अब्रूत. ब्रूयात्, ब्रुवीत. उच्यात्, वक्षीष्ट..

बालमनोरमा

284 ब्राउवो वचिः। ब्राउवो वचिरादेशः स्यादाद्र्धधातुके इत्यर्थः। इकार उच्चारणार्थः। उवाचेति। अकिति द्वित्वे कृते `लिट\उfffद्भ्यासस्ये'ति संप्रसारणमिति भावः। ऊचतुरिति। किति द्वित्वात्प्राक् `वचिस्वपियजादीना'मिति संप्रसारणे द्वित्वे कृते हलादिशेषे सवर्णपरत्वात् `अभ्यासस्याऽसवर्णे' इत्युवङभावे सवर्णदीर्घ इति भावः। वचिर्?निट्सु परिगणितः। तस्य भारद्वाजनियमात्थलि वेट्। तदाह–उवचिथ उवक्थेति। इडभावे `चोः कुः। `ब्राउव ई'डित्यत्र `नाभ्यस्तस्ये'त्यतः सार्वधातुकग्रहणस्याप्यनुवृत्तेरीण्न। ऊचथुः ऊच। उवाच–उवच ऊचिम ऊचिम। क्रादिनियमादिट्। ऊचे इति ऊचाते ऊचिरे। ऊचिषे ऊचाथे ऊचिध्वे। ऊचे ऊचिवहे ऊचिमहे। वक्तेति। वच्यादेशे इण्निषेधः। वक्ष्यति वक्ष्यते। ब्रावीतु ब्राऊतादिति। ननु तिबादेशस्य तातङ पित्त्वात् `ब्राउव ई'डिति ईडागमः स्यादित्यत आह– ङिच्चेति। ब्राऊताम् ब्राउवन्तु। ब्राऊहि ब्राऊतात् ब्राऊतम् ब्राऊत। ब्रावाणीति। आटः पित्त्वेन ङित्त्वाऽभावान्न गुणनिषेध इति भावः। ब्रावाव ब्रावाम। ब्राऊताम् ब्राउवाताम् ब्राउवताम्। ब्राऊष्व ब्राउवाथाम् ब्राऊध्वमिति सिद्धवत्कृत्य आह–ब्रावै इति। आटः पित्त्वेन ङित्त्वाऽभावाद्गुणः। ब्रावावहै ब्रावामहै। लङि–अब्रावीत् अब्राऊताम् अब्राउवन्। अब्रावीः अब्राऊतम् अब्राऊत। अब्रावम् अब्राऊव अब्राऊम। विधिलिङ्याह–ब्राऊयादिति। ब्राऊयादिति। ब्राऊयातामित्यादि। आशीर्लिङ्याह– उच्यादिति। वच्यादेशे `वचिस्वपी'ति संप्रसारणमिति भावः। उच्यास्तामित्यादि। आत्मनेपदे आशीर्लिङि–वक्षीष्ट वक्षीयास्तामित्यादि। अकित्त्वान्न संप्रसारणम्। लुङि सिचि वच्यादेशे अवच् स् त् इति स्थिते आह– अस्यतीति। अवच् अ त् इति स्थिते–

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्ति: आर्धधातुके । When the intention is to add a आर्धधातुक-प्रत्यय:, √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) is replaced by “वच्”।

उदाहरणम् – उवाच derived from √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९). विवक्षा is लिँट्, कर्तरि-प्रयोगः, प्रथम-पुरुषः, एकवचनम्। We know that as per 3-4-115 the लिँट् affixes get the आर्धधातुक-सञ्ज्ञा। Hence √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) is replaced by “वच्” and the resulting form is उवाच।