Table of Contents

<<2-2-21 —- 2-2-23>>

2-2-22 क्त्वा च

प्रथमावृत्तिः

TBD.

काशिका

अमा एव इति पूर्वयोगे ऽनुवृत्तम्। तेन अन्यत्र न प्राप्नोति इति वचनम् आरभ्यते। क्त्वाप्रत्ययेन सह तृतीयाप्रभृतीनि उपपदान्यन्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उच्चैः कृत्य। उच्चैः कृत्वा। अव्यये ऽयथाभिप्रेताऽख्याने 3-4-59 इति क्त्वाप्रत्ययः। समासपक्षे ल्यबेव। तृतीयाप्रभृतीनीत्येव, अलं कृत्वा। खलु कृत्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

775 क्त्वा च। `तृतीयाप्रभृतीनी'ति पूर्वसूत्रमनुवर्तते। क्त्त्वेति तृतीयार्थे प्रथमा। टायां `सुपां सुलुक्पूर्वसवर्णे'ति पूर्वसवर्णदीर्घ इत्यपरे। तदाह– तृतीयेति। ननु `उपदंशस्तृतीयाया'मित्यतः प्रागेव `समानकर्तृकयो'रिति क्त्वाविधेः पाठात्कथमुच्चैः कृत्वेत्युदाहरणमित्यत आह–अव्ययेऽयथेति। `अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ' इति सूत्रेणेत्यर्थः। अलं कृत्वेति। `अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' इत्येतत् `उपदंशस्तृतीयाया'मित्यतः पूर्वमेव पठितम्। अतस्तद्विहितक्त्त्वो मान्तेन सह समासाऽभावान्न ल्यबिति भावः। इत्युपपदसमासाः।

तत्त्वबोधिनी

684 क्त्वा च। क्त्वेति तृतीयान्तम्। `आतः'इति योगविभागादालोपः, `क्त्वि स्कन्दिस्यन्दोः' इतिवदिति हरदत्तः। तन्न। सवर्णदीर्घोणापि तृतीयान्तत्वोपपत्तेः। अलं कृत्वेति। `अलङ्ख्ल्वोः प्रतिषेधयो'रिति सूत्रस्य `उपदंशस्तृतीयाया'मित्यस्मात्पूर्वत्वान्नेह समासः। तत्पुरुषेऽसाधारणान्समासान्तानाह।

Satishji's सूत्र-सूचिः

TBD.