Table of Contents

<<2-1-4 —- 2-1-6>>

2-1-5 अव्ययीभवः

प्रथमावृत्तिः

TBD.

काशिका

अव्ययीभावः इत्यधिकारो वेदितव्यः। यानित ऊर्ध्वम् अनुक्रमिष्यामः, अव्ययीभावसंज्ञा अस्ते वेदितव्याः। वक्ष्यति यथा ऽसादृश्ये (2-1-7)। यथावृद्धं ब्राह्मणानामन्त्रयस्व। अन्वर्थसंज्ञा चेयं महती पूर्वपदार्थप्राधान्यम् अव्ययीभावस्य दर्शयति। अव्ययीभावप्रदेशाः अव्ययीभावश्च (2-4-18) इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

910 अधिकारोऽयं प्राक् तत्पुरुषात् ॥

सिद्धान्तकौमुदी

<< 2-4-712-1-6 >>
६५१ अधिकारोऽयम् ॥

बालमनोरमा

643 अव्ययीभावः। अधिकारोऽयमिति। एकसंज्ञाधिकारेऽपि अनया संज्ञया समास संज्ञा न बाध्यते इति `प्राक्कडारात्' इत्यत्रोक्तम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.