Table of Contents

<<1-4-57 —- 1-4-59>>

1-4-58 प्राऽदयः

प्रथमावृत्तिः

TBD.

काशिका

प्राऽदयो ऽसत्त्वे निपतसंज्ञा भवन्ति। प्र। परा। अप। सम्। अनु। अव। निस्। निर्। रुस्। दुर्। वि। आङ्। नि। अधि। अपि। अति। सु। उतभि। प्रति। परि। उप्। पृतग्योगकरनम् उत्तरसंज्ञाविशेषणार्थम्। उपसर्गाः क्रियायोगे 1-4-59 इति चाऽदीनाम् उपसर्गसंज्ञा मा भूत्। असत्त्वे इत्येव, परा जयति सेना।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

54 एतेऽपि तथा..

सिद्धान्तकौमुदी

<< 1-4-571-4-59 >>
२१ अद्रव्यार्थाः प्रादयस्तथा ॥

बालमनोरमा

23 प्रादयः। असत्त्व इत्यनुवर्तते, निपाता इति च। तदाह–अद्रव्येति। तथेति। निपातसंज्ञका इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

269) प्रादयः 1-4-58

वृत्तिः प्राऽदयो ऽसत्त्वे निपतसंज्ञा भवन्ति। The class of terms beginning with “प्र” get the name निपात: as long as they don’t convey the sense of a physical thing.

The following come under प्रादि-गणः
प्र । परा । अप । सम् । अनु । अव । निस् । निर् । दुस् । दुर् । वि । आङ् । नि । अधि । अपि । अति । सु । उद् । अभि । प्रति । परि । उप ।

When these प्रादय: are used in conjunction with verbs they get the उपसर्ग-सञ्ज्ञा by the following rule.

Some of these may also be used without a connection with a verb – for example -

गीतासु उदाहरणम् – श्लोकः bg8-16

आब्रह्मभुवनात् meaning “up to the realm of Brahma.”