Table of Contents

<<1-2-4 —- 1-2-6>>

1-2-5 असंयोगाल् लिट् कित्

प्रथमावृत्तिः

TBD.

काशिका

अपितिति वर्तते। असंयोगान्ताद् धातोः परो लिट् प्रत्ययः अपित् किद् भवति। बिधिदतुः। बिभिदुः। चिच्छिदतुः। चिच्छिदुः। ईजतुः। ईजुः। असंयोगातिति किम्? संस्रसे। दध्वंसे। अपितित्येव। बिभेद।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

454 असंयोगात्परोऽपिल्लिट् कित् स्यात्. सिषिधतुः. सिषिधुः. सिषेधिथ. सिषिधथुः. सिषिध. सिषेध. सिषिधिव. सिषिधिम. सेधिता. सेधिष्यति. सेधतु. असेधत्. सेधेत्. सिध्यात्. असेधीत्. असेधिष्यत्. एवम् – चिती संज्ञाने.. 4.. शुच शोके.. 5.. गद व्यक्तायां वाचि.. 6.. गदति..

बालमनोरमा

88 असंयोगाल्लिट्। अपिदिति। `सार्वधातुकमपि' दित्यस्तदनुवृत्तेरिति भावः। `सार्वधातुकमपि' दिति ङितत्वं तु नात्र प्रवर्तते, लिडादेशनामाद्र्धदातुकत्वादिति बोध्यम्। कित्त्वस्य फलमाह– क्ङिति चेति। द्वित्वादिति। कृ ए स्थिते लिटि धातोरिति द्वित्वात्परत्वादिको बोध्यम्। कित्त्वस्य फलमाह– क्ङिति चेति। द्वित्वादिति। कृ ए इति स्थिते लिटि धातोरिति द्वित्वं न स्यादिति भावः।

तत्त्वबोधिनी

69 असंयोगादिति किम् ?। ममन्थे। अत्र नलोपो न।

Satishji's सूत्र-सूचिः

वृत्तिः असंयोगात्परोऽपिल्लिट् कित् स्यात्। A लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunct consonant) prior to the affix.

उदाहरणम् – चक्रु: (डुकृञ् करणे ८. १०, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्)।

कृ + लिँट् 3-2-115
= कृ + ल् 1-3-2, 1-3-3, 1-3-9
= कृ + झि 3-4-78, 1-4-101, 1-4-102, 1-4-108
= कृ + उस् 3-4-82, 1-1-55. 1-3-4 prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा। “उस्” is a कित्-प्रत्यय: as per 1-2-5. Hence 1-1-5 prevents 7-3-84 from applying.

Note: If 6-1-77 इको यणचि (which is a later rule in the अष्टाध्यायी compared to 6-1-8) would apply here (before 6-1-8 लिटि धातोरनभ्यासस्य) there would be no अच् left in the धातु: and 6-1-8 would become inapplicable.

Example continued 1-1-59