Table of Contents

<<8-4-32 —- 8-4-34>>

8-4-33 वा निंसनिक्षनिन्दाम्

प्रथमावृत्तिः

TBD.

काशिका

उपसर्गातित् वर्तते। निंस निक्ष निनद इत्येतेषां नकारस्य उपसर्गस्थान् निमित्तातुत्तरस्य वा णकारादेशो भवति। प्रणिंसनम्, प्रनिंसनम्। प्रणिक्षणम्, प्रनिक्षणम्। प्रणिन्दनम्, प्रनिन्दनम्। णोपदेशत्वादेतेषां नित्ये प्राप्ते विकल्पः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

660 वा निंस। `कृत्यचः इत्यतः कृतीत्यनुवृत्तम्। अच इति च निवृत्तम्। तदाह– एषां नस्येति।

तत्त्वबोधिनी

550 कृति पर इति।

Satishji's सूत्र-सूचिः

TBD.