Table of Contents

<<8-3-83 —- 8-3-85>>

8-3-84 मातृपितृभ्यां स्वसा

प्रथमावृत्तिः

TBD.

काशिका

मातृ पितृ इत्येताभ्याम् उत्तरस्य स्वसृसकारस्य समासे मूर्धन्यादेशो भवति। मातृष्वसा। पितृष्वसा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1055 मातृपितृभ्यां स्वसा। स्वसुरिति। सूत्रे षष्ठ\उfffद्र्थे प्रथमेति भावः। मातृष्वसा पितृष्वसेति। लुक्पक्षे नित्यमेव षत्वम्। आदेश प्रत्ययसकारत्वाऽभावादप्राप्ते षत्वविधिरयम्। षत्वविधौ समासग्रहमांनुवृत्तेः फलं दर्शयति–असमासे त्विति। वाक्ये वैकल्पिकं षत्वमपि नास्तीत्यर्थः।

बालमनोरमा

याम् अलुक्समासः* तद्धितेष्वपत्याधिकारप्रकरणम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.