Table of Contents

<<8-3-75 —- 8-3-77>>

8-3-76 स्फुरतिस्फुलत्योर् निर्निविभ्यः

प्रथमावृत्तिः

TBD.

काशिका

स्फुरतिस्फुलत्योः सकारस्य निस् नि वि इत्येतेभ्यः उत्तरस्य वा मूर्धन्यादेशो भवति। स्फुरति निष्ष्फुरति, निस्स्फुरति। निष्फुरति, निस्फुरति। विष्फुरति, विस्फुरति। स्फुलति निष्ष्फुलति, निस्स्फुलति। निष्फुलति, निस्फुलति। विष्फुलति, विस्फुलति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

661 षत्वं वा स्यात्. निःष्फुरति, निःस्फुरति. णू स्तवने.. 31.. परिणूतगुणोदयः. नुवति. नुनाव. नुविता.. टुमस्जो शुद्धौ.. 32.. मज्जति. ममज्ज. ममज्जिथ. मस्जिनशोरिति नुम्. (मस्जेरन्त्यात्पूर्वो नुम्वाच्यः). संयेगादिलोपः. ममङ्क्थ. मङ्क्ता. मङ्क्ष्यति. अमाङ्क्षीत्. अमाङ्क्ताम्. अमाङ्क्षुः.. रुजो भङ्गे.. 33.. रुजति. रोक्ता. रोक्ष्यति. अरौक्षीत्.. भुजो कौटिल्ये.. 34.. रुजिवत्.. विश प्रवेशने.. 35.. विशति.. मृश आमर्शने.. 36.. आमर्शनं स्पर्शः.. अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्.. अम्राक्षीत्, अमार्क्षीत्, अमृक्षत्.. षदॢ विशरणगत्यवसादनेषु.. 37.. सीदतीत्यादि.. शदॢ शातने.. 38..

बालमनोरमा

367 स्फरतिस्फुल्योः। `मूर्धन्य'इत्यधिकृतम्। `सिवादीनां वे'त्यतो वेत्यनुवर्तते। तदाह - षत्वं वा स्यादिति। णू स्तवने इति। णोपदेशः। परिणूतेति। `श्रयुकः किती'ति नेट्। कुङ् शब्दे। दीर्घान्त इति। ततश्चायं सेट्। पृङ् व्यायामे इति। ह्यस्वान्तोऽयमनिट्।`ऋद्धनोः स्ये' इति इटं मत्वाऽऽह - व्यापरिष्यते इति। मृङ्धातुरनिट्।

तत्त्वबोधिनी

321 स्फुरतिस्फुलत्योः। `सिवादीना'मित्यतो वेत्यनुवर्तनादाह– षत्वं वा स्यादिति। परिणूतेति। `श्र्युकः किती'तीण्निषेधः।

Satishji's सूत्र-सूचिः

TBD.