Table of Contents

<<8-3-73 —- 8-3-75>>

8-3-74 परेश् च

प्रथमावृत्तिः

TBD.

काशिका

परिशब्दादुत्तरस्य स्कन्देः सकारस्य वा मूर्धन्यो भवति। परिष्कन्ता। परिष्कन्तुम्। परिष्कन्तव्यम्। परिस्कन्ता। परिस्कन्तुम्। परिस्कन्तव्यम्। पृथग्योगकरणसामर्थ्यातनिष्थायाम् इत्येतन् न अनुवर्तते। परिष्कण्णः, परिस्कन्नः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

234 परेश्च। ननु `विपरिभ्यां स्कन्देरनिष्ठाया'मित्येव सिद्दे सूत्रभेदो व्यर्थ इत्यत आह–योगेति। षत्वपक्षे इति। परिष्कन्द् त इति स्थिते `अनिदिता'मिति `रदाभ्या'मिति निष्ठातकारस्य, तत्पूर्वदकारस्य ष्टुत्वेन णत्वे `परिष्कण्ण' इति रूपमित्यर्थः। ननु दकारस्थानिकनकारस्य षकारनिमित्तकं णत्वमन्तरङ्गं, निमित्तनिमित्तिनोरेकपदस्थत्वात्,षत्वं तु `परी'त्युपसर्गात्मकपदान्तरस्थमिणं निमित्तीकृत्य प्रवर्तमानं बहिरङ्गम्। ततश्च णत्वे कर्तव्ये बहिरङ्गस्य षत्वस्याऽसिद्धत्वात्षात्परत्वाऽभावात्कथं णत्वमित्याशङ्क्य निराकरोति–न चेति। पदद्वयाश्रयतया बहिरङ्गस्य षत्वस्याऽसिद्धत्वं यत्प्रसक्तं तन्न शङ्क्यमित्यन्वयः। कुत इत्यत आह–धातूपसर्गयोरिति पूर्वं धातुरिति। [पूर्वं] धातुरुपसर्गेण सह युज्यते = सन्ध्यादिकार्यं लभते। पश्चात् = धातूपसर्गकार्यप्रवृत्त्यनन्तरं साधनेन युज्यते। साधनशब्दः कारकवाची। इह तु तद्वाचकः प्रत्ययो लक्ष्यते। प्रत्ययेनेति यावत्। इदं च `संप्रसारमाच्चे'त्यादसूत्रभाष्ये स्पष्टम्। तदाह–भाष्यमिति। मतान्तरे त्विति। `पूर्वं धातुः साधनेन युज्यते, पश्चादुपसर्गेणे'ति पक्षे तु षत्वस्य बहिरङ्गतया असिद्धत्वान्न णत्वमित्यर्थः। यभधातुरनिट्। यभति। ययाभ येभतुः। थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाऽकित्त्वेऽपि `थलि च सेटि' इत्येत्त्वाभ्यासलोपं मत्वा आह– येभिथेति। ययब्धेति। थलि इडभावपक्षे पित्त्वेनाऽकित्त्वादेत्त्वाऽभ्यासलोपाऽभावे ययम् थ इति स्थिते `झषस्तथो'रिति थस्य धत्वे भस्य जश्त्वेन बकार इति भावः। येभथुः येभ। ययाभ–ययभ। क्रादनियमादिट्। येभिव। येभिम। यब्धेति। लुटि तासि तकारस्य `झषस्तथो'रिति धत्वम्। भकारस्य जश्त्वेन बकार इति भावः। यप्स्यतीति। स्ये भस्य चर्त्वेन पः। यभतु। अयभत्। यभेत्। यभ्यात्। अयाप्सीदिति। हलन्तलक्षणावृद्धिरिति भावः। अयप्स्यत्। णम् प्रह्त्रत्वे इति। अनिडयं णोपदेशश्च। केचित्त्विमं धातुमुदितं पठन्ति। तत्तु प्रामादिकम्। तथा सति `उदितो वे'ति क्त्वायामिड्विकल्पस्य `यस्य विभाषा' इति निष्ठायामिड्विकल्पस्य चाऽऽपत्तेः। नमति। ननाम नेमतुः नेमुः। थलि तु भारद्वाजनियमादिट्पक्षे पित्त्वेनाऽकित्त्वेऽपि `थलि च सेटी'त्येत्त्वाभ्यासलोपं मत्वा आह– नेमिथ ननन्थेति। इडभावपक्षे पित्त्वेन अकित्त्वादेत्त्वाभ्यासलोपाऽभावे रूपम्। नेमथुः नेम। ननाम–ननम, नेमिव नेनिम। क्रादिनियमादिट्। नन्त#एति। मस्यानुस्वारपरसवर्णौ। नंस्यति। नमतु। अनमत्। नमेत्। नम्यात्। अनंसीदिति। `यमरमे'ति सगिति भावः। अनंस्यत्। गम्लृ सृप्लृ गताविति। अनिटौ। सृपिरषोपदेशः।

तत्त्वबोधिनी

205 न संबध्यत इति। अत एव तिङन्तेऽपि षत्वमुदाहरति। परिष्कन्दतीति। णम् प्रह्वत्वे।केचिदमुमुदितं पठन्ति, तत्प्रामादिकमित्याहुः।

Satishji's सूत्र-सूचिः

TBD.