Table of Contents

<<8-3-65 —- 8-3-67>>

8-3-66 सदिरप्रतेः

प्रथमावृत्तिः

TBD.

काशिका

सदेः सकारस्य उपसर्गस्थान् निमित्तातप्रतेः उत्तरस्य मूर्धन्य आदेशो भवति। निषीदति। विषीदति। न्यषीदत्। व्यषीदत्। निषसाद। विषसाद। अप्रतेः इति किम्? प्रतिसीदति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

120 प्राक्सतादिति। `उपसर्गात्सुनोतीत्यादिसूत्रोपात्ता' इति शेषः। तेषामिति। पञ्चदशानामित्यर्थः। न्यषेधदिति। अकारेम व्यवहितत्वादिणः परत्वाऽभावादप्राप्तौ वचनम्। अभ्युषुणोदित्यप्युदाहार्यम्।

तत्त्वबोधिनी

90 सदिरप्रतेः। अप्रतेः किम्?। प्रतिसीदति। षष्ठ\उfffद्र्थे प्रथमेत्याह- - सदेरिति।

Satishji's सूत्र-सूचिः

TBD.