Table of Contents

<<8-3-55 —- 8-3-57>>

8-3-56 सहेः साडः सः

प्रथमावृत्तिः

TBD.

काशिका

सहेर् धातोः साड्रूपस्य यः सकारः तस्य मूर्धन्यः आदेशो भवति। जलाषाट्। तुराषाट्। पृतनाषाट्। सहेः इति किम्? सह डेन वर्तते सडः, तस्य अपत्यं सादिः। साड्ग्रहणं किम्? यत्रास्य एतद् रूपं तत्र यथा स्यात्, इह मा भूत् जलासाहम्। तुरासाहम्। सः इति किम्? आकारस्य मा भूत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

264 साडरूपस्य सहेः सस्य मूर्धन्यादेशः. तुराषाट्, तुराषाड्. तुरासाहौ. तुरासाहः. तुराषाड्भ्यामित्यादि..

बालमनोरमा

अत तुरासाह्?शब्दात्सोह्र्यल्ङ्यादिलोपे हस्य ढत्वे कृते विशेषमाह–सहे) साडः सः। `इक्?श्तिपौ धातुनिर्देशे' इति `षह मर्षणे' इति धातोरिक्?प्रत्यये `धात्वादेः षः सः' इति षस्य सत्वे सहिशब्दः। षह्धातोरित्यर्थः। साडिति कृतढत्वडत्ववृद्धेरनुकरणं। तदाह–साड\उfffद्पस्येति। मूर्धन्येति। `अपदान्तस्य मूर्धन्यः' इति तदधिकारादिति भावः। मूर्धनि भवः–मूर्धन्यः। मूर्धस्थानक इत्यर्थः। तुराषट् तुराषाडिति। सुलोपे ढत्वे जश्त्वेन डत्वे सस्य मूर्धन्यः षकारः, विवृतप्रयत्नसाम्यात्। `वाऽवासाने' इति चत्र्वपक्षेऽपि मूर्धन्यो भवत्येव, सूत्रे `साड' इति कृतजश्त्त्वनिर्देशस्य पदान्तोपलक्षणत्वादिति भावः। तुरासाहाविति। अपदान्तत्वान्न मूर्धन्य इति भावः। इत्यादीति। तुराषाड्भिः। तुराषाड्भ्यः। तुरासाहे। तुरासाहः। तुरासाहः। तुरासाहोः। तुराषाट्सु-तुराषाट्त्सु। अथ तुराषाट्शब्दं व्युत्पादयति–तुरं सहते इत्यर्थे छन्दसि सह इतीति। कर्मण्युपपदे सहेर्ण्विः स्याच्छन्दसीति तदर्थः। णकार इत्, उपदावृद्धिः, अपृक्तलोपः। ननु ण्विप्रत्ययस्य छन्दोविषयत्वेन तुरासाह्शब्दस्य कथं लोके प्रयोग इत्यत आह–लोके त्विति। सहेर्ण्यन्तात्क्विपि णिलोपेऽपृक्तलोपे च सति लोके प्रयोज्य इति भावः। ननु `नहिवृत्तिवृषिव्यधिरुआआवसाहतनिषु क्वौ' इति हि सहौ क्विबन्ते पर एव पूर्वपदस्य विहितो दीर्घः कथमिह स्यादित्यत आह–अन्येषामपीति। सहेः किम् ?। डकारेण सहितः सडः=मृडादिशब्दः, स यस्य नाम सोष?पि लक्षणया सडः। तस्यापत्यम्। [साडिः]। अत इञ्। `यस्येति चे'त्यकारलोपः। आदिवृद्धिः। साडिरिति रूपम्। अत्र न मूर्धन्य इति भाष्ये स्थितम्। इति हन्ताः। अथ वकारान्ताः। दिव्शब्दः स्त्रीलिङ्गः। `द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बर'मित्यमरः। सु=शोभना द्यौर्यस्येति बहुव्रीहौ पुंसि सुदिव स् इति स्थिते-।

तत्त्वबोधिनी

295 सहेः साडः सः। सहेपिति किम्?। सह डेन वर्तते सडः। यस्य नाम्नि `ड'शब्देऽस्ति। यथा `मृड'इति। सडस्यापत्यं साडिः। इति हान्ताः।

Satishji's सूत्र-सूचिः

TBD.