Table of Contents

<<8-3-23 —- 8-3-25>>

8-3-24 नश् च अपदान्तस्य झलि

प्रथमावृत्तिः

TBD.

काशिका

नकारास्य मकारस्य च अपदान्तस्य अनुस्वारादेशो भवति झलि परतः। पयांसि। यशांसि। सर्पींषि। मकारस्य आक्रंस्यते। आचिक्रंस्यते। अधिजिगांसते। अपदान्तस्य इति किम्? राजत् भुङ्क्ष्व। झलि इति किम्? रम्यते। गम्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

78 नस्य मस्य चापदान्तस्य झल्यनुस्वारः. यशांसि. आक्रंस्यते. झलि किम्? मन्यते..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

202) नश्चापदान्तस्य झलि 8-3-24

वृत्ति: नस्य मस्य चापदान्तस्य झल्‍यनुस्‍वारः। नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

Example under next rule.