Table of Contents

<<8-3-105 —- 8-3-107>>

8-3-106 सनोतेरनः

प्रथमावृत्तिः

TBD.

काशिका

सनोतेः अनकारान्तस्य सकारस्य मूर्धन्यादेशो भवति। गोषाः। नृषाः। अनः इति किम्? गोसनिं वाचमुदेयम् पूर्वपदातित्येव सिद्धे नियमार्थम् इदम्। अत्र केचित् सवनादिपाठाद् गोसनिर्नियमस्य फलं न भवति इति सिसानयिषति इति प्रयुदाहरन्ति। सिसनिषतेः अप्रत्ययः। सिसनीः इत्यपरे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.