Table of Contents

<<8-2-90 —- 8-2-92>>

8-2-91 ब्रूहिप्रेष्यश्रौषड्वौषडावहानाम् आदेः

प्रथमावृत्तिः

TBD.

काशिका

ब्रूहि प्रेष्य श्रौषट् वौषटावह इत्येतेषाम् आदेः प्लुतो भवति यज्ञकर्मणि। अग्नये ऽनुब्रू3हि। प्रेष्य अग्नये गोमयान् प्रे3ष्य। श्रौषट् अस्तु श्रौ3षट्। वौषट् सोमस् ने वीहि वौ3षट्। आवह आग्निमा3वह। आवह देवान् यजमानाय इत्येवम् आदावयं प्लुतो न भवति, सर्वे विधयः छन्दसि विकल्प्यन्ते इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.