Table of Contents

<<8-2-89 —- 8-2-91>>

8-2-90 याज्यान्तः

प्रथमावृत्तिः

TBD.

काशिका

याज्या नाम ये याज्याकाण्डे पठ्यन्ते मन्त्राः, तेषाम् अन्त्यो यः टिः स प्लवते यज्ञकर्मणि। स्तोमैर्विधेमाग्नये3। जिह्वामग्ने चकृषे हव्यवाह3म्। अन्तग्रहणं किम्? याज्या नाम ऋचः काश्चिद्वाक्यसमुदायरूपः, तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति। सर्वान्त्यस्य एव इष्यते, तदर्थम् अन्तग्रहणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.