Table of Contents

<<8-2-91 —- 8-2-93>>

8-2-92 अग्नीत्प्रेषणे परस्य च

प्रथमावृत्तिः

TBD.

काशिका

अग्नीधः प्रेषणम् अग्नीत्प्रेषणम्। तत्रादेः प्लुतो भवति परस्य च। आ3 श्रा3वय। ओ3 श्रा3वय। अत्र एव अयं प्लुत इष्यते। तेन इह न भवति, अग्नीदग्नीन् वि हर बर्हिः स्तृणाहि इति। तदर्थं केचिद् वक्ष्यमाणं विभाष इत्यभिसम्बध्नन्ति, सा च व्यवस्थितविभाषा इति। अपर आह सर्व एव प्लुतः साहसमनिच्छता विभाष विज्ञेयः इति। इह तु, उद्धर3 उद्धर, अभिहर3 अभिहर इति छान्दसः प्लुतव्यत्ययः। यज्ञकर्मणि इत्येव, ओ श्रावय।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.