Table of Contents

<<8-2-88 —- 8-2-90>>

8-2-89 प्रणवष् टेः

प्रथमावृत्तिः

TBD.

काशिका

यज्ञकर्मणि इति वर्तते। यज्ञकर्मणि तेः प्रणवः आदेशो भवति। क एष प्रणवो नाम? पादस्य वा अर्धर्चस्य वा अन्त्यम् अक्षरम् उपसंगृह्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोकारम् ओङ्कारं वा विदधति तं प्रणव इत्याचक्षते। अपां रेतांसि जिन्वतो3म्। देवान् जिगाति सुम्न्यो3म्। टिग्रहणं सर्वदेशर्थम्। ओकारः सर्वादेशो यथा स्यात्, व्यञ्जनान्ते अन्त्यस्य मा भूतिति। यज्ञकर्मणि इत्येव, आपं रेतांसि जिन्वति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.