Table of Contents

<<8-2-84 —- 8-2-86>>

8-2-85 हैहेप्रयोगे हैहयोः

प्रथमावृत्तिः

TBD.

काशिका

हैहेप्रयोगे यद् वाक्यं वर्तते तत्र हैहयोः एव प्लुतो भवति। है3 देवदत्त। हे3 देवदत्त। देवदत्त है3। देवदत्त हे3। पुनर् हैहयोर् ग्रहणम् अन्त्ययोरपि यथा स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

97 हैहेप्रयोगे। है हे इत्यव्यये सम्बोधनद्योतके। तयोः प्रयोगे हैहयोः प्लुतः स्यादित्यर्थः। पूर्वसूत्रेण गुरोरनृत इत्यनेन च सिद्धे किमर्थमिदमित्याशङ्क्य नियमार्थमिति व्याचष्टे–हैहयोरेवेति। हैहयोरेवेति नियमार्थमिति बावः। पाहि है3 राम, पाहि हे3 रामेत्यत्र हैहयोरेव प्लुतो न तु गुररोनृत इत्यन्त्यस्यापीत्येतद्धैहयोरित्यनेन लभ्यत इति यावत्। प्रयोगग्रहणाभावे वाक्यस्य टेरित्यधिकाराद्राम है3 राम हे3 इत्यत्रैव स्यादतः `प्रयोग'ग्रहणम्। ततश्चाऽनन्त्ययोरपि तयोः प्लुतो भवति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.