Table of Contents

<<8-2-70 —- 8-2-72>>

8-2-71 भुवश् च महाव्याहृतेः

प्रथमावृत्तिः

TBD.

काशिका

भुवसित्येतस्य महाव्याहृतेः छन्दसि विषये उभयथा भवति, रुर्वा रेफो वा। भुव इत्यन्तरिक्षम्, भुवरित्यन्तरिक्षम्। महाव्याहृतेः इति किम्? भुवो विश्वेषु सवनेषु यज्ञियः। भुवः इत्येतदव्यव्यम् अन्तरिक्षवाचि महाव्याहृतिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.