Table of Contents

<<8-2-60 —- 8-2-62>>

8-2-61 नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

नसत्त निषत्त अनुत्त प्रतूर्त सूर्त गूर्त इत्येतानि छन्दसि विषये निपात्यन्ते। नसत्त, निषत्त इति सदेः नण्पूर्वात् निपूर्वाच् च नत्वाभावो निपात्यते। नसत्तमञ्जसा। नसन्नम् इति भषायाम्। निषत्तः। निषण्णः इति भाषायाम्। अनुत्तम् इति उन्देः नञ्पूर्वस्य निपातनम्। अनुत्तमा ते मघवन्। अनुन्न इति भाषायाम्। प्रतुर्तम् इति त्वरतेः तुर्वी इत्येतस्य वा निपातनम्। प्रतूर्तं वाजिन्। प्रतूर्णम् इति भाषायाम्। सूर्तम् इति सृ इत्येतस्य उत्वं निपात्यते। सूर्ता गावः। सृता गावः इति भाषायाम्। गूर्तम् इति गूरी इत्येतस्य नत्वाभावो निपात्यते। गूर्ता अमृतस्य। गूर्णम् इति भाषायाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.