Table of Contents

<<8-2-52 —- 8-2-54>>

8-2-53 क्षायो मः

प्रथमावृत्तिः

TBD.

काशिका

क्षैधातोः उत्तरस्य निष्थातकारस्य मकारादेशो भवति। क्षामः। क्षामवान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

826 क्षामः..

बालमनोरमा

839 क्षायो मः। `क्षै क्षये' इत्यस्मात् परस्य निष्ठातस्य मः स्यादित्यर्थः। क्षाम इति. `आदेचः' इत्यात्वम्। `गत्यर्थाकर्मके'ति कर्तरि क्तः। क्षीण इत्यर्थः। अन्तर्भावितण्यर्थत्वे क्षपित इत्यर्थः।

तत्त्वबोधिनी

688 क्षाम इति। क्षै क्षये। `आदेचः' इत्त्यात्वम्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः निष्‍ठातस्‍य म: । A मकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows the verbal root √क्षै (क्षै क्षये १. १०६१).

उदाहरणम् – प्रातिपदिकम् “क्षाम” derived from the verbal root √क्षै (क्षै क्षये १. १०६१).

क्षा + क्त 6-1-45, 3-2-102, 3-4-72
= क्षा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= क्षाम 8-2-53. “क्षाम” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.